Gayathri Suprabhatam – English with phonetic Transliteration

For Telugu – తెలుగు లో

This is the first ever Suprabhatam composed for the goddess Gayatri Devi.

This is the most well known among the Gayatri Suprabhatams around the world. This, among all his numerous works, is the one that earned its author Sri Paturi Sitaramanjaneyulu global acclaim. Other Suprabhatams and stotrams of Gayatri and Suprabhatams and stotrams of most of the other gods and goddesses are full of descriptions of the anthropomorphic images and mythical narratives of the gods and goddesses.

This Suprabhatam is among the rarest of the stotrams that are predominantly conceptual . Descriptions of dawn in other Suprabhatams function as only the background for the main theme. The same in this Suprabhatam form the main theme itself because dawn is one of the forms of Gayatri.

śrī pātūri sītārāmāṁjanēyulu kr̥‍ta
śrī gāyatrī suprabhāta stōtraṁ
|| śrīrastu||

śrī jāni radritanayāpati rabjagarbhaḥ
sarvē ca daivatagaṇāḥ samaharṣayōmī |
ētē ca bhūtanicayāḥ samudīrayanti
gāyatri lōkavinutē tava suprabhātam || 1||

puṣpōccaya pravilasa tkarakaṁjayugmām
gangādi divya taṭinī varatīradēśē
ṣvarghyam samarpayitumatrajanāstavaitē
gāyatri lōkavinutē tava suprabhātam || 2||

karṇēmr̥‍tam vikiratā svarasaṁcayēna
sarvē dvijāḥ śrutigaṇam samudīrayanti |
paśyāśramāsatha vr̥‍kṣatalēṣu dēvi
gāyatri lōkavinutē tava suprabhātam ||3||

gāvō maharṣinicayāśrama bhūmibhāgāt
gantum vanāya śanakaiḥ śanakaiḥ prayānti |
vatsān payōmr̥‍tarasam nanu pāyayitvā
gāyatri lōkavinutē tava suprabhātam || 4||

śiṣya prabōdhanaparā vara mauni mukhyāḥ
vyākhyānti vēdagaditam sphuṭa dharma tattvam |
svīyāśramāṁgaṇa talēṣu manōharēṣu
gāyatri lōkavinutē tava suprabhātam || 5||

śrōtrāmr̥‍tam śrutiravam kalayanta ētē
vismr̥‍tya gantumaṭavīm phalalābhalōbhāt |
vr̥kṣāgra bhūmiṣu vanēṣu lasanti kīrāḥ
gāyatri lōkavinutē tava suprabhātam || 6||

mūrtitrayātmakalitē nigama trayēṇa
vēdyē svaratraya parisphuṭa mantrarūpē
tattva prabōdhanapa rōpaniṣa tprapaṁcē
gāyatri lōkavinutē tava suprabhātam || 7||

viśvātmikē nigamaśīrṣavataṁsarūpē
sarvāga mānta ruditē vara taijasātman |
prājñātmikē sr̥jana pōṣaṇa saṁhr̥tisthē
gāyatri lōkavinutē tava suprabhātam || 8||

turyātmikē sakalatattvagaṇānatītē
ānanda bhōga kalitē paramārthadātri
brahmānubhūtivaradē satatam janānām |
gāyatri lōkavinutē tava suprabhātam || 9||

tārasvarēṇa madhuram parigīyamānē
mandrasvarēṇa madhurēṇa ca madhyamēna |
gānātmikē nikhilalōka manōjña bhāvē
gāyatri lōkavinutē tava suprabhātam || 10||

pāpāṭavī dahana jāgr̥ta mānasā tvam
bhaktaugha pālana nirantara dīkṣitāasi
tvayyēva viśvamakhilam sthiratāmupaiti
gāyatri lōkavinutē tava suprabhātam || 11||

yā vaidikī nikhila pāvana pāvanī vāk
yā laukikī vyavahr̥ti pravaṇā janānām |
yā kāvyarūpa kalitā tava rūpa mētāḥ
gāyatri lōkavinutē tava suprabhātam || 12||

divyam vimāna madhiruhya nabhōṁgaṇētra
gāyanti divya mahimāna mimē bhavatyāḥ |
paśya prasīda nicayā divi jāṁganānām
gāyatri lōkavinutē tava suprabhātam || 13||

haimīm rucam sakala bhūmiruhāgradēśē
ṣvādhāya tatkr̥‍ta parōpakr̥‍tau prasannaḥ |
bhānuḥ karōtyavasarē kanakābhiṣēkam
gāyatri lōkavinutē tava suprabhātam || 14||

divyāpagāsu sarasīṣu vanī nikuṁjē
ṣvuccāvacāni kusumāni manōharāṇi |
phullāni santi paritastava pūjanāya
gāyatri lōkavinutē tava suprabhātam || 15||

kurvanti pakṣinicayāḥ kalagānamētē
vr̥‍kṣāgra munnatata rāsana māśrayantaḥ
dēvi tvadīya mahimānamudīrayantō
gāyatri lōkavinutē tava suprabhātam || 16||

viśvēśi viṣṇubhagini śrutivāksvarūpē
tanmātrikē nikhilamantamayasvarūpē
gānātmikē nikhilatattvanijasvarūpē
gāyatri lōkavinutē tava suprabhātam || 17||

tējōmayi tribhuvanāvanasaktacittē
sandhyātmikē sakala kāla kalā svarūpē
mr̥‍tyunjayē jayini nityanirantarātman
gāyatri lōkavinutē tava suprabhātam || 18||

tvāmēva dēvi paritō nikhilāni tantrā
ṇyābhāti tattvamakhilam bhavatīm vivr̥‍ṇvat |
tvam sarvadāsi taruṇāruṇadivyadēhē
gāyatri lōkavinutē tava suprabhātam || 19||

nityāsi dēvi bhavatī nikhilē prapancē
vandyāsi sarva bhuvanaiḥ satatōdyatāsi |
dhī prērikāsi bhuvanasya carācarasya
gāyatri lōkavinutē tava suprabhātam || 20||

vandāmahē bhagavatīm bhavatīm bhavābdhi
santāriṇīm trikaraṇaiḥ karuṇāmr̥‍tābdē
sampaśya cinmayatanō karuṇārdra dr̥‍ṣṭyā
gāyatri lōkavinutē tava suprabhātam || 21||

tvam mātr̥‍kāmayatanuḥ parama prabhāvā
tvayyēva dēvi paramaḥ puruṣaḥ purāṇaḥ
tvattaḥ samasta bhuvanāni samullasanti
gāyatri lōkavinutē tava suprabhātam || 22||

tvam vai prasū rnikhiladēvagaṇasya dēvi
tvam stūyasē triṣavaṇam nikhilaiśca lōkaiḥ |
tvam dēśa kāla paramārtha parisphuṭāsi
gāyatri lōkavinutē tava suprabhātam || 23||

tvam gādhisūnu paramarṣi varēṇa dr̥ṣṭā
tējōmayī savitu rātmama yākhilārthā |
sarvārthadā praṇata bhakta janasya śaśvat
gāyatri lōkavinutē tava suprabhātam || 24||

sankalpya lōkamakhilam manasaiva sūṣē
kāruṇyabhāva kalitā avasi lōkamātā |
kōpānvitā tamakhilam kuruṣē pralīnam
gāyatri lōkavinutē tava suprabhātam || 25||

muktābha vidruma suvarṇa mahēndra nīla
śvētaprabhair bhuvana rakṣaṇa baddha dīkṣaiḥ |
vaktrairyutē nigama māta rudārasattvē
gāyatri lōkavinutē tava suprabhātam || 26||

kāruṇya vīci nicayāmala kānti kāntām
brahmādi sarva divijēḍhya mahāprabhāvām |
prītyā prasāraya dr̥‍śam mayi lōkamātaḥ
gāyatri lōkavinutē tava suprabhātam || 27||

śrī lakṣmaṇādi guru satkaruṇaikalabdha
vidyā vinīta matiyānaya māṁjanēyaḥ |
saṁsēvatētrabhavatīm bhuvatīm vacōbhiḥ
gāyatri lōkavinutē tava suprabhātam || 28||

iti bahubhāṣā kovida, sakala śāstra pāraṃgata, śrī vidyā gūḍhajña sītārāmāṁjanēya kr̥ta gāyatrī suprabhātam ||

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top