Kamakshi Dandakam – Dandakam to Sri Kamakshi Devi of Kancheepuram by Sri Paturi Sitaramanjaneyulu – English with phonetic transliteration

For Telugu – తెలుగు లో

Dandakam is a meter in Sanskrit (Indian) Poetry that is charecterised only by the rules of feet of syllabic length patterns which result in a rhythmic pattern and there are no rules of number of lines per verse. The whole poem runs as a flow of the same pattern of syllabic length. It is mostly used in the praise-poetry offered to gods and goddesses.

sakala janani tē namaḥ kāṁci saṁvāsi bhūtēśa bhāvānukūlē
bhavārṇō nidhēr bhītabhītān samuttārayantī
sadaikāmra sālasya mūlē vasantī
tapasyanti cittōdbhavārāti cittasya śāṁtēḥ pradātrī
sugātrī vinētrī surārāti vargasya dātrī

mumukṣōr janasyāpavargasya sargasya bhāvasya saṁhāra kāryasya kartrī
vidhātrādi gīrvāṇa vargasya rakṣā bhavitrī
svapādāṁbujārādhanāsakta cittasya daurgatya hantrī
bhavatyēva dēvīti nairaṁtarēṇāṁtarē bhāvayaṁtaṁ namasyaṁta maṁtē vasantaṁ
mahādēvi kāmākṣi satkarmaṇāṁ sākṣiṇī tvaṁ sadā vartasē

bhartr̥ sēvā ratānāṁ satīnāṁ bhavatyēva prāthamyamāpadyasē
yassmarēttvāṁ sadāruṇya bhāsā vibhāṁtīṁ drutaṁ hr̥dya bhāvāṁcitā bhāratī
tasya cāsyā dviniryāti citraṁ kimatrēti saṁbhāvayaṁtaṁ
mudā māṁ vilōkyāvituṁ sēvituṁ tvāṁ mahābhāgya mādhātu mabhyarthayē
vāraṇāsyasya skaṁdasya cāṁbē akhilāṁbē madaṁbē namastē namastē namaḥ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top